Declension table of ?adhyāhartavyā

Deva

FeminineSingularDualPlural
Nominativeadhyāhartavyā adhyāhartavye adhyāhartavyāḥ
Vocativeadhyāhartavye adhyāhartavye adhyāhartavyāḥ
Accusativeadhyāhartavyām adhyāhartavye adhyāhartavyāḥ
Instrumentaladhyāhartavyayā adhyāhartavyābhyām adhyāhartavyābhiḥ
Dativeadhyāhartavyāyai adhyāhartavyābhyām adhyāhartavyābhyaḥ
Ablativeadhyāhartavyāyāḥ adhyāhartavyābhyām adhyāhartavyābhyaḥ
Genitiveadhyāhartavyāyāḥ adhyāhartavyayoḥ adhyāhartavyānām
Locativeadhyāhartavyāyām adhyāhartavyayoḥ adhyāhartavyāsu

Adverb -adhyāhartavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria