Declension table of ?adhyāhartavya

Deva

NeuterSingularDualPlural
Nominativeadhyāhartavyam adhyāhartavye adhyāhartavyāni
Vocativeadhyāhartavya adhyāhartavye adhyāhartavyāni
Accusativeadhyāhartavyam adhyāhartavye adhyāhartavyāni
Instrumentaladhyāhartavyena adhyāhartavyābhyām adhyāhartavyaiḥ
Dativeadhyāhartavyāya adhyāhartavyābhyām adhyāhartavyebhyaḥ
Ablativeadhyāhartavyāt adhyāhartavyābhyām adhyāhartavyebhyaḥ
Genitiveadhyāhartavyasya adhyāhartavyayoḥ adhyāhartavyānām
Locativeadhyāhartavye adhyāhartavyayoḥ adhyāhartavyeṣu

Compound adhyāhartavya -

Adverb -adhyāhartavyam -adhyāhartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria