Declension table of ?adhyāharaṇīyā

Deva

FeminineSingularDualPlural
Nominativeadhyāharaṇīyā adhyāharaṇīye adhyāharaṇīyāḥ
Vocativeadhyāharaṇīye adhyāharaṇīye adhyāharaṇīyāḥ
Accusativeadhyāharaṇīyām adhyāharaṇīye adhyāharaṇīyāḥ
Instrumentaladhyāharaṇīyayā adhyāharaṇīyābhyām adhyāharaṇīyābhiḥ
Dativeadhyāharaṇīyāyai adhyāharaṇīyābhyām adhyāharaṇīyābhyaḥ
Ablativeadhyāharaṇīyāyāḥ adhyāharaṇīyābhyām adhyāharaṇīyābhyaḥ
Genitiveadhyāharaṇīyāyāḥ adhyāharaṇīyayoḥ adhyāharaṇīyānām
Locativeadhyāharaṇīyāyām adhyāharaṇīyayoḥ adhyāharaṇīyāsu

Adverb -adhyāharaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria