Declension table of ?adhyāharaṇīya

Deva

MasculineSingularDualPlural
Nominativeadhyāharaṇīyaḥ adhyāharaṇīyau adhyāharaṇīyāḥ
Vocativeadhyāharaṇīya adhyāharaṇīyau adhyāharaṇīyāḥ
Accusativeadhyāharaṇīyam adhyāharaṇīyau adhyāharaṇīyān
Instrumentaladhyāharaṇīyena adhyāharaṇīyābhyām adhyāharaṇīyaiḥ adhyāharaṇīyebhiḥ
Dativeadhyāharaṇīyāya adhyāharaṇīyābhyām adhyāharaṇīyebhyaḥ
Ablativeadhyāharaṇīyāt adhyāharaṇīyābhyām adhyāharaṇīyebhyaḥ
Genitiveadhyāharaṇīyasya adhyāharaṇīyayoḥ adhyāharaṇīyānām
Locativeadhyāharaṇīye adhyāharaṇīyayoḥ adhyāharaṇīyeṣu

Compound adhyāharaṇīya -

Adverb -adhyāharaṇīyam -adhyāharaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria