Declension table of ?adhyāhāriṇī

Deva

FeminineSingularDualPlural
Nominativeadhyāhāriṇī adhyāhāriṇyau adhyāhāriṇyaḥ
Vocativeadhyāhāriṇi adhyāhāriṇyau adhyāhāriṇyaḥ
Accusativeadhyāhāriṇīm adhyāhāriṇyau adhyāhāriṇīḥ
Instrumentaladhyāhāriṇyā adhyāhāriṇībhyām adhyāhāriṇībhiḥ
Dativeadhyāhāriṇyai adhyāhāriṇībhyām adhyāhāriṇībhyaḥ
Ablativeadhyāhāriṇyāḥ adhyāhāriṇībhyām adhyāhāriṇībhyaḥ
Genitiveadhyāhāriṇyāḥ adhyāhāriṇyoḥ adhyāhāriṇīnām
Locativeadhyāhāriṇyām adhyāhāriṇyoḥ adhyāhāriṇīṣu

Compound adhyāhāriṇi - adhyāhāriṇī -

Adverb -adhyāhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria