Declension table of ?adhyāhṛta

Deva

NeuterSingularDualPlural
Nominativeadhyāhṛtam adhyāhṛte adhyāhṛtāni
Vocativeadhyāhṛta adhyāhṛte adhyāhṛtāni
Accusativeadhyāhṛtam adhyāhṛte adhyāhṛtāni
Instrumentaladhyāhṛtena adhyāhṛtābhyām adhyāhṛtaiḥ
Dativeadhyāhṛtāya adhyāhṛtābhyām adhyāhṛtebhyaḥ
Ablativeadhyāhṛtāt adhyāhṛtābhyām adhyāhṛtebhyaḥ
Genitiveadhyāhṛtasya adhyāhṛtayoḥ adhyāhṛtānām
Locativeadhyāhṛte adhyāhṛtayoḥ adhyāhṛteṣu

Compound adhyāhṛta -

Adverb -adhyāhṛtam -adhyāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria