Declension table of ?adhyāhṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | adhyāhṛtaḥ | adhyāhṛtau | adhyāhṛtāḥ |
Vocative | adhyāhṛta | adhyāhṛtau | adhyāhṛtāḥ |
Accusative | adhyāhṛtam | adhyāhṛtau | adhyāhṛtān |
Instrumental | adhyāhṛtena | adhyāhṛtābhyām | adhyāhṛtaiḥ |
Dative | adhyāhṛtāya | adhyāhṛtābhyām | adhyāhṛtebhyaḥ |
Ablative | adhyāhṛtāt | adhyāhṛtābhyām | adhyāhṛtebhyaḥ |
Genitive | adhyāhṛtasya | adhyāhṛtayoḥ | adhyāhṛtānām |
Locative | adhyāhṛte | adhyāhṛtayoḥ | adhyāhṛteṣu |