Declension table of ?adhyāhṛta

Deva

MasculineSingularDualPlural
Nominativeadhyāhṛtaḥ adhyāhṛtau adhyāhṛtāḥ
Vocativeadhyāhṛta adhyāhṛtau adhyāhṛtāḥ
Accusativeadhyāhṛtam adhyāhṛtau adhyāhṛtān
Instrumentaladhyāhṛtena adhyāhṛtābhyām adhyāhṛtaiḥ
Dativeadhyāhṛtāya adhyāhṛtābhyām adhyāhṛtebhyaḥ
Ablativeadhyāhṛtāt adhyāhṛtābhyām adhyāhṛtebhyaḥ
Genitiveadhyāhṛtasya adhyāhṛtayoḥ adhyāhṛtānām
Locativeadhyāhṛte adhyāhṛtayoḥ adhyāhṛteṣu

Compound adhyāhṛta -

Adverb -adhyāhṛtam -adhyāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria