Declension table of ?adhyācāra

Deva

MasculineSingularDualPlural
Nominativeadhyācāraḥ adhyācārau adhyācārāḥ
Vocativeadhyācāra adhyācārau adhyācārāḥ
Accusativeadhyācāram adhyācārau adhyācārān
Instrumentaladhyācāreṇa adhyācārābhyām adhyācāraiḥ adhyācārebhiḥ
Dativeadhyācārāya adhyācārābhyām adhyācārebhyaḥ
Ablativeadhyācārāt adhyācārābhyām adhyācārebhyaḥ
Genitiveadhyācārasya adhyācārayoḥ adhyācārāṇām
Locativeadhyācāre adhyācārayoḥ adhyācāreṣu

Compound adhyācāra -

Adverb -adhyācāram -adhyācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria