Declension table of ?adhyāṇḍā

Deva

FeminineSingularDualPlural
Nominativeadhyāṇḍā adhyāṇḍe adhyāṇḍāḥ
Vocativeadhyāṇḍe adhyāṇḍe adhyāṇḍāḥ
Accusativeadhyāṇḍām adhyāṇḍe adhyāṇḍāḥ
Instrumentaladhyāṇḍayā adhyāṇḍābhyām adhyāṇḍābhiḥ
Dativeadhyāṇḍāyai adhyāṇḍābhyām adhyāṇḍābhyaḥ
Ablativeadhyāṇḍāyāḥ adhyāṇḍābhyām adhyāṇḍābhyaḥ
Genitiveadhyāṇḍāyāḥ adhyāṇḍayoḥ adhyāṇḍānām
Locativeadhyāṇḍāyām adhyāṇḍayoḥ adhyāṇḍāsu

Adverb -adhyāṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria