Declension table of ?adhyaṇḍā

Deva

FeminineSingularDualPlural
Nominativeadhyaṇḍā adhyaṇḍe adhyaṇḍāḥ
Vocativeadhyaṇḍe adhyaṇḍe adhyaṇḍāḥ
Accusativeadhyaṇḍām adhyaṇḍe adhyaṇḍāḥ
Instrumentaladhyaṇḍayā adhyaṇḍābhyām adhyaṇḍābhiḥ
Dativeadhyaṇḍāyai adhyaṇḍābhyām adhyaṇḍābhyaḥ
Ablativeadhyaṇḍāyāḥ adhyaṇḍābhyām adhyaṇḍābhyaḥ
Genitiveadhyaṇḍāyāḥ adhyaṇḍayoḥ adhyaṇḍānām
Locativeadhyaṇḍāyām adhyaṇḍayoḥ adhyaṇḍāsu

Adverb -adhyaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria