Declension table of ?adhvaśrama

Deva

MasculineSingularDualPlural
Nominativeadhvaśramaḥ adhvaśramau adhvaśramāḥ
Vocativeadhvaśrama adhvaśramau adhvaśramāḥ
Accusativeadhvaśramam adhvaśramau adhvaśramān
Instrumentaladhvaśrameṇa adhvaśramābhyām adhvaśramaiḥ adhvaśramebhiḥ
Dativeadhvaśramāya adhvaśramābhyām adhvaśramebhyaḥ
Ablativeadhvaśramāt adhvaśramābhyām adhvaśramebhyaḥ
Genitiveadhvaśramasya adhvaśramayoḥ adhvaśramāṇām
Locativeadhvaśrame adhvaśramayoḥ adhvaśrameṣu

Compound adhvaśrama -

Adverb -adhvaśramam -adhvaśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria