Declension table of ?adhvaśīla

Deva

NeuterSingularDualPlural
Nominativeadhvaśīlam adhvaśīle adhvaśīlāni
Vocativeadhvaśīla adhvaśīle adhvaśīlāni
Accusativeadhvaśīlam adhvaśīle adhvaśīlāni
Instrumentaladhvaśīlena adhvaśīlābhyām adhvaśīlaiḥ
Dativeadhvaśīlāya adhvaśīlābhyām adhvaśīlebhyaḥ
Ablativeadhvaśīlāt adhvaśīlābhyām adhvaśīlebhyaḥ
Genitiveadhvaśīlasya adhvaśīlayoḥ adhvaśīlānām
Locativeadhvaśīle adhvaśīlayoḥ adhvaśīleṣu

Compound adhvaśīla -

Adverb -adhvaśīlam -adhvaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria