Declension table of ?adhvaśīla

Deva

MasculineSingularDualPlural
Nominativeadhvaśīlaḥ adhvaśīlau adhvaśīlāḥ
Vocativeadhvaśīla adhvaśīlau adhvaśīlāḥ
Accusativeadhvaśīlam adhvaśīlau adhvaśīlān
Instrumentaladhvaśīlena adhvaśīlābhyām adhvaśīlaiḥ adhvaśīlebhiḥ
Dativeadhvaśīlāya adhvaśīlābhyām adhvaśīlebhyaḥ
Ablativeadhvaśīlāt adhvaśīlābhyām adhvaśīlebhyaḥ
Genitiveadhvaśīlasya adhvaśīlayoḥ adhvaśīlānām
Locativeadhvaśīle adhvaśīlayoḥ adhvaśīleṣu

Compound adhvaśīla -

Adverb -adhvaśīlam -adhvaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria