Declension table of ?adhvasman

Deva

NeuterSingularDualPlural
Nominativeadhvasma adhvasmanī adhvasmāni
Vocativeadhvasman adhvasma adhvasmanī adhvasmāni
Accusativeadhvasma adhvasmanī adhvasmāni
Instrumentaladhvasmanā adhvasmabhyām adhvasmabhiḥ
Dativeadhvasmane adhvasmabhyām adhvasmabhyaḥ
Ablativeadhvasmanaḥ adhvasmabhyām adhvasmabhyaḥ
Genitiveadhvasmanaḥ adhvasmanoḥ adhvasmanām
Locativeadhvasmani adhvasmanoḥ adhvasmasu

Compound adhvasma -

Adverb -adhvasma -adhvasmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria