Declension table of ?adhvasman

Deva

MasculineSingularDualPlural
Nominativeadhvasmā adhvasmānau adhvasmānaḥ
Vocativeadhvasman adhvasmānau adhvasmānaḥ
Accusativeadhvasmānam adhvasmānau adhvasmanaḥ
Instrumentaladhvasmanā adhvasmabhyām adhvasmabhiḥ
Dativeadhvasmane adhvasmabhyām adhvasmabhyaḥ
Ablativeadhvasmanaḥ adhvasmabhyām adhvasmabhyaḥ
Genitiveadhvasmanaḥ adhvasmanoḥ adhvasmanām
Locativeadhvasmani adhvasmanoḥ adhvasmasu

Compound adhvasma -

Adverb -adhvasmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria