Declension table of ?adhvaryupātra

Deva

NeuterSingularDualPlural
Nominativeadhvaryupātram adhvaryupātre adhvaryupātrāṇi
Vocativeadhvaryupātra adhvaryupātre adhvaryupātrāṇi
Accusativeadhvaryupātram adhvaryupātre adhvaryupātrāṇi
Instrumentaladhvaryupātreṇa adhvaryupātrābhyām adhvaryupātraiḥ
Dativeadhvaryupātrāya adhvaryupātrābhyām adhvaryupātrebhyaḥ
Ablativeadhvaryupātrāt adhvaryupātrābhyām adhvaryupātrebhyaḥ
Genitiveadhvaryupātrasya adhvaryupātrayoḥ adhvaryupātrāṇām
Locativeadhvaryupātre adhvaryupātrayoḥ adhvaryupātreṣu

Compound adhvaryupātra -

Adverb -adhvaryupātram -adhvaryupātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria