Declension table of ?adhvaryukratu

Deva

MasculineSingularDualPlural
Nominativeadhvaryukratuḥ adhvaryukratū adhvaryukratavaḥ
Vocativeadhvaryukrato adhvaryukratū adhvaryukratavaḥ
Accusativeadhvaryukratum adhvaryukratū adhvaryukratūn
Instrumentaladhvaryukratunā adhvaryukratubhyām adhvaryukratubhiḥ
Dativeadhvaryukratave adhvaryukratubhyām adhvaryukratubhyaḥ
Ablativeadhvaryukratoḥ adhvaryukratubhyām adhvaryukratubhyaḥ
Genitiveadhvaryukratoḥ adhvaryukratvoḥ adhvaryukratūnām
Locativeadhvaryukratau adhvaryukratvoḥ adhvaryukratuṣu

Compound adhvaryukratu -

Adverb -adhvaryukratu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria