Declension table of ?adhvaryukāṇḍa

Deva

NeuterSingularDualPlural
Nominativeadhvaryukāṇḍam adhvaryukāṇḍe adhvaryukāṇḍāni
Vocativeadhvaryukāṇḍa adhvaryukāṇḍe adhvaryukāṇḍāni
Accusativeadhvaryukāṇḍam adhvaryukāṇḍe adhvaryukāṇḍāni
Instrumentaladhvaryukāṇḍena adhvaryukāṇḍābhyām adhvaryukāṇḍaiḥ
Dativeadhvaryukāṇḍāya adhvaryukāṇḍābhyām adhvaryukāṇḍebhyaḥ
Ablativeadhvaryukāṇḍāt adhvaryukāṇḍābhyām adhvaryukāṇḍebhyaḥ
Genitiveadhvaryukāṇḍasya adhvaryukāṇḍayoḥ adhvaryukāṇḍānām
Locativeadhvaryukāṇḍe adhvaryukāṇḍayoḥ adhvaryukāṇḍeṣu

Compound adhvaryukāṇḍa -

Adverb -adhvaryukāṇḍam -adhvaryukāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria