Declension table of adhvaryu

Deva

FeminineSingularDualPlural
Nominativeadhvaryuḥ adhvaryū adhvaryavaḥ
Vocativeadhvaryo adhvaryū adhvaryavaḥ
Accusativeadhvaryum adhvaryū adhvaryūḥ
Instrumentaladhvaryvā adhvaryubhyām adhvaryubhiḥ
Dativeadhvaryvai adhvaryave adhvaryubhyām adhvaryubhyaḥ
Ablativeadhvaryvāḥ adhvaryoḥ adhvaryubhyām adhvaryubhyaḥ
Genitiveadhvaryvāḥ adhvaryoḥ adhvaryvoḥ adhvaryūṇām
Locativeadhvaryvām adhvaryau adhvaryvoḥ adhvaryuṣu

Compound adhvaryu -

Adverb -adhvaryu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria