Declension table of ?adhvartavya

Deva

MasculineSingularDualPlural
Nominativeadhvartavyaḥ adhvartavyau adhvartavyāḥ
Vocativeadhvartavya adhvartavyau adhvartavyāḥ
Accusativeadhvartavyam adhvartavyau adhvartavyān
Instrumentaladhvartavyena adhvartavyābhyām adhvartavyaiḥ adhvartavyebhiḥ
Dativeadhvartavyāya adhvartavyābhyām adhvartavyebhyaḥ
Ablativeadhvartavyāt adhvartavyābhyām adhvartavyebhyaḥ
Genitiveadhvartavyasya adhvartavyayoḥ adhvartavyānām
Locativeadhvartavye adhvartavyayoḥ adhvartavyeṣu

Compound adhvartavya -

Adverb -adhvartavyam -adhvartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria