Declension table of ?adhvareṣṭhā

Deva

MasculineSingularDualPlural
Nominativeadhvareṣṭhāḥ adhvareṣṭhau adhvareṣṭhāḥ
Vocativeadhvareṣṭhāḥ adhvareṣṭhau adhvareṣṭhāḥ
Accusativeadhvareṣṭhām adhvareṣṭhau adhvareṣṭhāḥ adhvareṣṭhaḥ
Instrumentaladhvareṣṭhā adhvareṣṭhābhyām adhvareṣṭhābhiḥ
Dativeadhvareṣṭhe adhvareṣṭhābhyām adhvareṣṭhābhyaḥ
Ablativeadhvareṣṭhaḥ adhvareṣṭhābhyām adhvareṣṭhābhyaḥ
Genitiveadhvareṣṭhaḥ adhvareṣṭhoḥ adhvareṣṭhām adhvareṣṭhanām
Locativeadhvareṣṭhi adhvareṣṭhoḥ adhvareṣṭhāsu

Compound adhvareṣṭhā -

Adverb -adhvareṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria