Declension table of ?adhvaraśrī_ā

Deva

FeminineSingularDualPlural
Nominativeadhvaraśrī_ā adhvaraśrī_e adhvaraśrī_āḥ
Vocativeadhvaraśrī_e adhvaraśrī_e adhvaraśrī_āḥ
Accusativeadhvaraśrī_ām adhvaraśrī_e adhvaraśrī_āḥ
Instrumentaladhvaraśrī_ayā adhvaraśrī_ābhyām adhvaraśrī_ābhiḥ
Dativeadhvaraśrī_āyai adhvaraśrī_ābhyām adhvaraśrī_ābhyaḥ
Ablativeadhvaraśrī_āyāḥ adhvaraśrī_ābhyām adhvaraśrī_ābhyaḥ
Genitiveadhvaraśrī_āyāḥ adhvaraśrī_ayoḥ adhvaraśrī_ānām
Locativeadhvaraśrī_āyām adhvaraśrī_ayoḥ adhvaraśrī_āsu

Adverb -adhvaraśrī_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria