Declension table of ?adhvaravatā

Deva

FeminineSingularDualPlural
Nominativeadhvaravatā adhvaravate adhvaravatāḥ
Vocativeadhvaravate adhvaravate adhvaravatāḥ
Accusativeadhvaravatām adhvaravate adhvaravatāḥ
Instrumentaladhvaravatayā adhvaravatābhyām adhvaravatābhiḥ
Dativeadhvaravatāyai adhvaravatābhyām adhvaravatābhyaḥ
Ablativeadhvaravatāyāḥ adhvaravatābhyām adhvaravatābhyaḥ
Genitiveadhvaravatāyāḥ adhvaravatayoḥ adhvaravatānām
Locativeadhvaravatāyām adhvaravatayoḥ adhvaravatāsu

Adverb -adhvaravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria