Declension table of ?adhvaravat

Deva

MasculineSingularDualPlural
Nominativeadhvaravān adhvaravantau adhvaravantaḥ
Vocativeadhvaravan adhvaravantau adhvaravantaḥ
Accusativeadhvaravantam adhvaravantau adhvaravataḥ
Instrumentaladhvaravatā adhvaravadbhyām adhvaravadbhiḥ
Dativeadhvaravate adhvaravadbhyām adhvaravadbhyaḥ
Ablativeadhvaravataḥ adhvaravadbhyām adhvaravadbhyaḥ
Genitiveadhvaravataḥ adhvaravatoḥ adhvaravatām
Locativeadhvaravati adhvaravatoḥ adhvaravatsu

Compound adhvaravat -

Adverb -adhvaravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria