Declension table of adhvarastha

Deva

NeuterSingularDualPlural
Nominativeadhvarastham adhvarasthe adhvarasthāni
Vocativeadhvarastha adhvarasthe adhvarasthāni
Accusativeadhvarastham adhvarasthe adhvarasthāni
Instrumentaladhvarasthena adhvarasthābhyām adhvarasthaiḥ
Dativeadhvarasthāya adhvarasthābhyām adhvarasthebhyaḥ
Ablativeadhvarasthāt adhvarasthābhyām adhvarasthebhyaḥ
Genitiveadhvarasthasya adhvarasthayoḥ adhvarasthānām
Locativeadhvarasthe adhvarasthayoḥ adhvarastheṣu

Compound adhvarastha -

Adverb -adhvarastham -adhvarasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria