Declension table of adhvarastha

Deva

MasculineSingularDualPlural
Nominativeadhvarasthaḥ adhvarasthau adhvarasthāḥ
Vocativeadhvarastha adhvarasthau adhvarasthāḥ
Accusativeadhvarastham adhvarasthau adhvarasthān
Instrumentaladhvarasthena adhvarasthābhyām adhvarasthaiḥ adhvarasthebhiḥ
Dativeadhvarasthāya adhvarasthābhyām adhvarasthebhyaḥ
Ablativeadhvarasthāt adhvarasthābhyām adhvarasthebhyaḥ
Genitiveadhvarasthasya adhvarasthayoḥ adhvarasthānām
Locativeadhvarasthe adhvarasthayoḥ adhvarastheṣu

Compound adhvarastha -

Adverb -adhvarastham -adhvarasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria