Declension table of ?adhvaraprāyaścitti

Deva

FeminineSingularDualPlural
Nominativeadhvaraprāyaścittiḥ adhvaraprāyaścittī adhvaraprāyaścittayaḥ
Vocativeadhvaraprāyaścitte adhvaraprāyaścittī adhvaraprāyaścittayaḥ
Accusativeadhvaraprāyaścittim adhvaraprāyaścittī adhvaraprāyaścittīḥ
Instrumentaladhvaraprāyaścittyā adhvaraprāyaścittibhyām adhvaraprāyaścittibhiḥ
Dativeadhvaraprāyaścittyai adhvaraprāyaścittaye adhvaraprāyaścittibhyām adhvaraprāyaścittibhyaḥ
Ablativeadhvaraprāyaścittyāḥ adhvaraprāyaścitteḥ adhvaraprāyaścittibhyām adhvaraprāyaścittibhyaḥ
Genitiveadhvaraprāyaścittyāḥ adhvaraprāyaścitteḥ adhvaraprāyaścittyoḥ adhvaraprāyaścittīnām
Locativeadhvaraprāyaścittyām adhvaraprāyaścittau adhvaraprāyaścittyoḥ adhvaraprāyaścittiṣu

Compound adhvaraprāyaścitti -

Adverb -adhvaraprāyaścitti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria