Declension table of ?adhvarakalpa

Deva

MasculineSingularDualPlural
Nominativeadhvarakalpaḥ adhvarakalpau adhvarakalpāḥ
Vocativeadhvarakalpa adhvarakalpau adhvarakalpāḥ
Accusativeadhvarakalpam adhvarakalpau adhvarakalpān
Instrumentaladhvarakalpena adhvarakalpābhyām adhvarakalpaiḥ adhvarakalpebhiḥ
Dativeadhvarakalpāya adhvarakalpābhyām adhvarakalpebhyaḥ
Ablativeadhvarakalpāt adhvarakalpābhyām adhvarakalpebhyaḥ
Genitiveadhvarakalpasya adhvarakalpayoḥ adhvarakalpānām
Locativeadhvarakalpe adhvarakalpayoḥ adhvarakalpeṣu

Compound adhvarakalpa -

Adverb -adhvarakalpam -adhvarakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria