Declension table of ?adhvarakāṇḍa

Deva

NeuterSingularDualPlural
Nominativeadhvarakāṇḍam adhvarakāṇḍe adhvarakāṇḍāni
Vocativeadhvarakāṇḍa adhvarakāṇḍe adhvarakāṇḍāni
Accusativeadhvarakāṇḍam adhvarakāṇḍe adhvarakāṇḍāni
Instrumentaladhvarakāṇḍena adhvarakāṇḍābhyām adhvarakāṇḍaiḥ
Dativeadhvarakāṇḍāya adhvarakāṇḍābhyām adhvarakāṇḍebhyaḥ
Ablativeadhvarakāṇḍāt adhvarakāṇḍābhyām adhvarakāṇḍebhyaḥ
Genitiveadhvarakāṇḍasya adhvarakāṇḍayoḥ adhvarakāṇḍānām
Locativeadhvarakāṇḍe adhvarakāṇḍayoḥ adhvarakāṇḍeṣu

Compound adhvarakāṇḍa -

Adverb -adhvarakāṇḍam -adhvarakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria