Declension table of ?adhvarakṛt

Deva

MasculineSingularDualPlural
Nominativeadhvarakṛt adhvarakṛtau adhvarakṛtaḥ
Vocativeadhvarakṛt adhvarakṛtau adhvarakṛtaḥ
Accusativeadhvarakṛtam adhvarakṛtau adhvarakṛtaḥ
Instrumentaladhvarakṛtā adhvarakṛdbhyām adhvarakṛdbhiḥ
Dativeadhvarakṛte adhvarakṛdbhyām adhvarakṛdbhyaḥ
Ablativeadhvarakṛtaḥ adhvarakṛdbhyām adhvarakṛdbhyaḥ
Genitiveadhvarakṛtaḥ adhvarakṛtoḥ adhvarakṛtām
Locativeadhvarakṛti adhvarakṛtoḥ adhvarakṛtsu

Compound adhvarakṛt -

Adverb -adhvarakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria