Declension table of ?adhvaragā

Deva

FeminineSingularDualPlural
Nominativeadhvaragā adhvarage adhvaragāḥ
Vocativeadhvarage adhvarage adhvaragāḥ
Accusativeadhvaragām adhvarage adhvaragāḥ
Instrumentaladhvaragayā adhvaragābhyām adhvaragābhiḥ
Dativeadhvaragāyai adhvaragābhyām adhvaragābhyaḥ
Ablativeadhvaragāyāḥ adhvaragābhyām adhvaragābhyaḥ
Genitiveadhvaragāyāḥ adhvaragayoḥ adhvaragāṇām
Locativeadhvaragāyām adhvaragayoḥ adhvaragāsu

Adverb -adhvaragam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria