Declension table of ?adhvaradīkṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeadhvaradīkṣaṇīyā adhvaradīkṣaṇīye adhvaradīkṣaṇīyāḥ
Vocativeadhvaradīkṣaṇīye adhvaradīkṣaṇīye adhvaradīkṣaṇīyāḥ
Accusativeadhvaradīkṣaṇīyām adhvaradīkṣaṇīye adhvaradīkṣaṇīyāḥ
Instrumentaladhvaradīkṣaṇīyayā adhvaradīkṣaṇīyābhyām adhvaradīkṣaṇīyābhiḥ
Dativeadhvaradīkṣaṇīyāyai adhvaradīkṣaṇīyābhyām adhvaradīkṣaṇīyābhyaḥ
Ablativeadhvaradīkṣaṇīyāyāḥ adhvaradīkṣaṇīyābhyām adhvaradīkṣaṇīyābhyaḥ
Genitiveadhvaradīkṣaṇīyāyāḥ adhvaradīkṣaṇīyayoḥ adhvaradīkṣaṇīyānām
Locativeadhvaradīkṣaṇīyāyām adhvaradīkṣaṇīyayoḥ adhvaradīkṣaṇīyāsu

Adverb -adhvaradīkṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria