Declension table of ?adhvapati

Deva

MasculineSingularDualPlural
Nominativeadhvapatiḥ adhvapatī adhvapatayaḥ
Vocativeadhvapate adhvapatī adhvapatayaḥ
Accusativeadhvapatim adhvapatī adhvapatīn
Instrumentaladhvapatinā adhvapatibhyām adhvapatibhiḥ
Dativeadhvapataye adhvapatibhyām adhvapatibhyaḥ
Ablativeadhvapateḥ adhvapatibhyām adhvapatibhyaḥ
Genitiveadhvapateḥ adhvapatyoḥ adhvapatīnām
Locativeadhvapatau adhvapatyoḥ adhvapatiṣu

Compound adhvapati -

Adverb -adhvapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria