Declension table of ?adhvagamana

Deva

NeuterSingularDualPlural
Nominativeadhvagamanam adhvagamane adhvagamanāni
Vocativeadhvagamana adhvagamane adhvagamanāni
Accusativeadhvagamanam adhvagamane adhvagamanāni
Instrumentaladhvagamanena adhvagamanābhyām adhvagamanaiḥ
Dativeadhvagamanāya adhvagamanābhyām adhvagamanebhyaḥ
Ablativeadhvagamanāt adhvagamanābhyām adhvagamanebhyaḥ
Genitiveadhvagamanasya adhvagamanayoḥ adhvagamanānām
Locativeadhvagamane adhvagamanayoḥ adhvagamaneṣu

Compound adhvagamana -

Adverb -adhvagamanam -adhvagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria