Declension table of ?adhvagāminī

Deva

FeminineSingularDualPlural
Nominativeadhvagāminī adhvagāminyau adhvagāminyaḥ
Vocativeadhvagāmini adhvagāminyau adhvagāminyaḥ
Accusativeadhvagāminīm adhvagāminyau adhvagāminīḥ
Instrumentaladhvagāminyā adhvagāminībhyām adhvagāminībhiḥ
Dativeadhvagāminyai adhvagāminībhyām adhvagāminībhyaḥ
Ablativeadhvagāminyāḥ adhvagāminībhyām adhvagāminībhyaḥ
Genitiveadhvagāminyāḥ adhvagāminyoḥ adhvagāminīnām
Locativeadhvagāminyām adhvagāminyoḥ adhvagāminīṣu

Compound adhvagāmini - adhvagāminī -

Adverb -adhvagāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria