Declension table of ?adhvagāmin

Deva

NeuterSingularDualPlural
Nominativeadhvagāmi adhvagāminī adhvagāmīni
Vocativeadhvagāmin adhvagāmi adhvagāminī adhvagāmīni
Accusativeadhvagāmi adhvagāminī adhvagāmīni
Instrumentaladhvagāminā adhvagāmibhyām adhvagāmibhiḥ
Dativeadhvagāmine adhvagāmibhyām adhvagāmibhyaḥ
Ablativeadhvagāminaḥ adhvagāmibhyām adhvagāmibhyaḥ
Genitiveadhvagāminaḥ adhvagāminoḥ adhvagāminām
Locativeadhvagāmini adhvagāminoḥ adhvagāmiṣu

Compound adhvagāmi -

Adverb -adhvagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria