Declension table of ?adhvagāmin

Deva

MasculineSingularDualPlural
Nominativeadhvagāmī adhvagāminau adhvagāminaḥ
Vocativeadhvagāmin adhvagāminau adhvagāminaḥ
Accusativeadhvagāminam adhvagāminau adhvagāminaḥ
Instrumentaladhvagāminā adhvagāmibhyām adhvagāmibhiḥ
Dativeadhvagāmine adhvagāmibhyām adhvagāmibhyaḥ
Ablativeadhvagāminaḥ adhvagāmibhyām adhvagāmibhyaḥ
Genitiveadhvagāminaḥ adhvagāminoḥ adhvagāminām
Locativeadhvagāmini adhvagāminoḥ adhvagāmiṣu

Compound adhvagāmi -

Adverb -adhvagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria