Declension table of adhvaga

Deva

NeuterSingularDualPlural
Nominativeadhvagam adhvage adhvagāni
Vocativeadhvaga adhvage adhvagāni
Accusativeadhvagam adhvage adhvagāni
Instrumentaladhvagena adhvagābhyām adhvagaiḥ
Dativeadhvagāya adhvagābhyām adhvagebhyaḥ
Ablativeadhvagāt adhvagābhyām adhvagebhyaḥ
Genitiveadhvagasya adhvagayoḥ adhvagānām
Locativeadhvage adhvagayoḥ adhvageṣu

Compound adhvaga -

Adverb -adhvagam -adhvagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria