Declension table of ?adhvadarśin

Deva

MasculineSingularDualPlural
Nominativeadhvadarśī adhvadarśinau adhvadarśinaḥ
Vocativeadhvadarśin adhvadarśinau adhvadarśinaḥ
Accusativeadhvadarśinam adhvadarśinau adhvadarśinaḥ
Instrumentaladhvadarśinā adhvadarśibhyām adhvadarśibhiḥ
Dativeadhvadarśine adhvadarśibhyām adhvadarśibhyaḥ
Ablativeadhvadarśinaḥ adhvadarśibhyām adhvadarśibhyaḥ
Genitiveadhvadarśinaḥ adhvadarśinoḥ adhvadarśinām
Locativeadhvadarśini adhvadarśinoḥ adhvadarśiṣu

Compound adhvadarśi -

Adverb -adhvadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria