Declension table of ?adhvāpannā

Deva

FeminineSingularDualPlural
Nominativeadhvāpannā adhvāpanne adhvāpannāḥ
Vocativeadhvāpanne adhvāpanne adhvāpannāḥ
Accusativeadhvāpannām adhvāpanne adhvāpannāḥ
Instrumentaladhvāpannayā adhvāpannābhyām adhvāpannābhiḥ
Dativeadhvāpannāyai adhvāpannābhyām adhvāpannābhyaḥ
Ablativeadhvāpannāyāḥ adhvāpannābhyām adhvāpannābhyaḥ
Genitiveadhvāpannāyāḥ adhvāpannayoḥ adhvāpannānām
Locativeadhvāpannāyām adhvāpannayoḥ adhvāpannāsu

Adverb -adhvāpannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria