Declension table of ?adhvāpanna

Deva

NeuterSingularDualPlural
Nominativeadhvāpannam adhvāpanne adhvāpannāni
Vocativeadhvāpanna adhvāpanne adhvāpannāni
Accusativeadhvāpannam adhvāpanne adhvāpannāni
Instrumentaladhvāpannena adhvāpannābhyām adhvāpannaiḥ
Dativeadhvāpannāya adhvāpannābhyām adhvāpannebhyaḥ
Ablativeadhvāpannāt adhvāpannābhyām adhvāpannebhyaḥ
Genitiveadhvāpannasya adhvāpannayoḥ adhvāpannānām
Locativeadhvāpanne adhvāpannayoḥ adhvāpanneṣu

Compound adhvāpanna -

Adverb -adhvāpannam -adhvāpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria