Declension table of ?adhvāntaśātrava

Deva

MasculineSingularDualPlural
Nominativeadhvāntaśātravaḥ adhvāntaśātravau adhvāntaśātravāḥ
Vocativeadhvāntaśātrava adhvāntaśātravau adhvāntaśātravāḥ
Accusativeadhvāntaśātravam adhvāntaśātravau adhvāntaśātravān
Instrumentaladhvāntaśātraveṇa adhvāntaśātravābhyām adhvāntaśātravaiḥ adhvāntaśātravebhiḥ
Dativeadhvāntaśātravāya adhvāntaśātravābhyām adhvāntaśātravebhyaḥ
Ablativeadhvāntaśātravāt adhvāntaśātravābhyām adhvāntaśātravebhyaḥ
Genitiveadhvāntaśātravasya adhvāntaśātravayoḥ adhvāntaśātravāṇām
Locativeadhvāntaśātrave adhvāntaśātravayoḥ adhvāntaśātraveṣu

Compound adhvāntaśātrava -

Adverb -adhvāntaśātravam -adhvāntaśātravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria