Declension table of adhva

Deva

MasculineSingularDualPlural
Nominativeadhvaḥ adhvau adhvāḥ
Vocativeadhva adhvau adhvāḥ
Accusativeadhvam adhvau adhvān
Instrumentaladhvena adhvābhyām adhvaiḥ adhvebhiḥ
Dativeadhvāya adhvābhyām adhvebhyaḥ
Ablativeadhvāt adhvābhyām adhvebhyaḥ
Genitiveadhvasya adhvayoḥ adhvānām
Locativeadhve adhvayoḥ adhveṣu

Compound adhva -

Adverb -adhvam -adhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria