Declension table of ?adhūnvatā

Deva

FeminineSingularDualPlural
Nominativeadhūnvatā adhūnvate adhūnvatāḥ
Vocativeadhūnvate adhūnvate adhūnvatāḥ
Accusativeadhūnvatām adhūnvate adhūnvatāḥ
Instrumentaladhūnvatayā adhūnvatābhyām adhūnvatābhiḥ
Dativeadhūnvatāyai adhūnvatābhyām adhūnvatābhyaḥ
Ablativeadhūnvatāyāḥ adhūnvatābhyām adhūnvatābhyaḥ
Genitiveadhūnvatāyāḥ adhūnvatayoḥ adhūnvatānām
Locativeadhūnvatāyām adhūnvatayoḥ adhūnvatāsu

Adverb -adhūnvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria