Declension table of ?adhūmakā

Deva

FeminineSingularDualPlural
Nominativeadhūmakā adhūmake adhūmakāḥ
Vocativeadhūmake adhūmake adhūmakāḥ
Accusativeadhūmakām adhūmake adhūmakāḥ
Instrumentaladhūmakayā adhūmakābhyām adhūmakābhiḥ
Dativeadhūmakāyai adhūmakābhyām adhūmakābhyaḥ
Ablativeadhūmakāyāḥ adhūmakābhyām adhūmakābhyaḥ
Genitiveadhūmakāyāḥ adhūmakayoḥ adhūmakānām
Locativeadhūmakāyām adhūmakayoḥ adhūmakāsu

Adverb -adhūmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria