Declension table of ?adhūmaka

Deva

NeuterSingularDualPlural
Nominativeadhūmakam adhūmake adhūmakāni
Vocativeadhūmaka adhūmake adhūmakāni
Accusativeadhūmakam adhūmake adhūmakāni
Instrumentaladhūmakena adhūmakābhyām adhūmakaiḥ
Dativeadhūmakāya adhūmakābhyām adhūmakebhyaḥ
Ablativeadhūmakāt adhūmakābhyām adhūmakebhyaḥ
Genitiveadhūmakasya adhūmakayoḥ adhūmakānām
Locativeadhūmake adhūmakayoḥ adhūmakeṣu

Compound adhūmaka -

Adverb -adhūmakam -adhūmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria