Declension table of ?adhūmaka

Deva

MasculineSingularDualPlural
Nominativeadhūmakaḥ adhūmakau adhūmakāḥ
Vocativeadhūmaka adhūmakau adhūmakāḥ
Accusativeadhūmakam adhūmakau adhūmakān
Instrumentaladhūmakena adhūmakābhyām adhūmakaiḥ adhūmakebhiḥ
Dativeadhūmakāya adhūmakābhyām adhūmakebhyaḥ
Ablativeadhūmakāt adhūmakābhyām adhūmakebhyaḥ
Genitiveadhūmakasya adhūmakayoḥ adhūmakānām
Locativeadhūmake adhūmakayoḥ adhūmakeṣu

Compound adhūmaka -

Adverb -adhūmakam -adhūmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria