Declension table of ?adhunātana

Deva

NeuterSingularDualPlural
Nominativeadhunātanam adhunātane adhunātanāni
Vocativeadhunātana adhunātane adhunātanāni
Accusativeadhunātanam adhunātane adhunātanāni
Instrumentaladhunātanena adhunātanābhyām adhunātanaiḥ
Dativeadhunātanāya adhunātanābhyām adhunātanebhyaḥ
Ablativeadhunātanāt adhunātanābhyām adhunātanebhyaḥ
Genitiveadhunātanasya adhunātanayoḥ adhunātanānām
Locativeadhunātane adhunātanayoḥ adhunātaneṣu

Compound adhunātana -

Adverb -adhunātanam -adhunātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria