Declension table of ?adhunātana

Deva

MasculineSingularDualPlural
Nominativeadhunātanaḥ adhunātanau adhunātanāḥ
Vocativeadhunātana adhunātanau adhunātanāḥ
Accusativeadhunātanam adhunātanau adhunātanān
Instrumentaladhunātanena adhunātanābhyām adhunātanaiḥ adhunātanebhiḥ
Dativeadhunātanāya adhunātanābhyām adhunātanebhyaḥ
Ablativeadhunātanāt adhunātanābhyām adhunātanebhyaḥ
Genitiveadhunātanasya adhunātanayoḥ adhunātanānām
Locativeadhunātane adhunātanayoḥ adhunātaneṣu

Compound adhunātana -

Adverb -adhunātanam -adhunātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria