Declension table of ?adhriyamāṇā

Deva

FeminineSingularDualPlural
Nominativeadhriyamāṇā adhriyamāṇe adhriyamāṇāḥ
Vocativeadhriyamāṇe adhriyamāṇe adhriyamāṇāḥ
Accusativeadhriyamāṇām adhriyamāṇe adhriyamāṇāḥ
Instrumentaladhriyamāṇayā adhriyamāṇābhyām adhriyamāṇābhiḥ
Dativeadhriyamāṇāyai adhriyamāṇābhyām adhriyamāṇābhyaḥ
Ablativeadhriyamāṇāyāḥ adhriyamāṇābhyām adhriyamāṇābhyaḥ
Genitiveadhriyamāṇāyāḥ adhriyamāṇayoḥ adhriyamāṇānām
Locativeadhriyamāṇāyām adhriyamāṇayoḥ adhriyamāṇāsu

Adverb -adhriyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria